Declension table of āgantu

Deva

MasculineSingularDualPlural
Nominativeāgantuḥ āgantū āgantavaḥ
Vocativeāganto āgantū āgantavaḥ
Accusativeāgantum āgantū āgantūn
Instrumentalāgantunā āgantubhyām āgantubhiḥ
Dativeāgantave āgantubhyām āgantubhyaḥ
Ablativeāgantoḥ āgantubhyām āgantubhyaḥ
Genitiveāgantoḥ āgantvoḥ āgantūnām
Locativeāgantau āgantvoḥ āgantuṣu

Compound āgantu -

Adverb -āgantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria