Declension table of āgamaprāmāṇya

Deva

NeuterSingularDualPlural
Nominativeāgamaprāmāṇyam āgamaprāmāṇye āgamaprāmāṇyāni
Vocativeāgamaprāmāṇya āgamaprāmāṇye āgamaprāmāṇyāni
Accusativeāgamaprāmāṇyam āgamaprāmāṇye āgamaprāmāṇyāni
Instrumentalāgamaprāmāṇyena āgamaprāmāṇyābhyām āgamaprāmāṇyaiḥ
Dativeāgamaprāmāṇyāya āgamaprāmāṇyābhyām āgamaprāmāṇyebhyaḥ
Ablativeāgamaprāmāṇyāt āgamaprāmāṇyābhyām āgamaprāmāṇyebhyaḥ
Genitiveāgamaprāmāṇyasya āgamaprāmāṇyayoḥ āgamaprāmāṇyānām
Locativeāgamaprāmāṇye āgamaprāmāṇyayoḥ āgamaprāmāṇyeṣu

Compound āgamaprāmāṇya -

Adverb -āgamaprāmāṇyam -āgamaprāmāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria