Declension table of āgacchat

Deva

NeuterSingularDualPlural
Nominativeāgacchat āgacchantī āgacchatī āgacchanti
Vocativeāgacchat āgacchantī āgacchatī āgacchanti
Accusativeāgacchat āgacchantī āgacchatī āgacchanti
Instrumentalāgacchatā āgacchadbhyām āgacchadbhiḥ
Dativeāgacchate āgacchadbhyām āgacchadbhyaḥ
Ablativeāgacchataḥ āgacchadbhyām āgacchadbhyaḥ
Genitiveāgacchataḥ āgacchatoḥ āgacchatām
Locativeāgacchati āgacchatoḥ āgacchatsu

Adverb -āgacchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria