Declension table of āgacchantī

Deva

FeminineSingularDualPlural
Nominativeāgacchantī āgacchantyau āgacchantyaḥ
Vocativeāgacchanti āgacchantyau āgacchantyaḥ
Accusativeāgacchantīm āgacchantyau āgacchantīḥ
Instrumentalāgacchantyā āgacchantībhyām āgacchantībhiḥ
Dativeāgacchantyai āgacchantībhyām āgacchantībhyaḥ
Ablativeāgacchantyāḥ āgacchantībhyām āgacchantībhyaḥ
Genitiveāgacchantyāḥ āgacchantyoḥ āgacchantīnām
Locativeāgacchantyām āgacchantyoḥ āgacchantīṣu

Compound āgacchanti - āgacchantī -

Adverb -āgacchanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria