सुबन्तावली ?आगच्छन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाआगच्छन्ती आगच्छन्त्यौ आगच्छन्त्यः
सम्बोधनम्आगच्छन्ति आगच्छन्त्यौ आगच्छन्त्यः
द्वितीयाआगच्छन्तीम् आगच्छन्त्यौ आगच्छन्तीः
तृतीयाआगच्छन्त्या आगच्छन्तीभ्याम् आगच्छन्तीभिः
चतुर्थीआगच्छन्त्यै आगच्छन्तीभ्याम् आगच्छन्तीभ्यः
पञ्चमीआगच्छन्त्याः आगच्छन्तीभ्याम् आगच्छन्तीभ्यः
षष्ठीआगच्छन्त्याः आगच्छन्त्योः आगच्छन्तीनाम्
सप्तमीआगच्छन्त्याम् आगच्छन्त्योः आगच्छन्तीषु

समास आगच्छन्ति आगच्छन्ती

अव्यय ॰आगच्छन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria