Declension table of āgāradāha

Deva

MasculineSingularDualPlural
Nominativeāgāradāhaḥ āgāradāhau āgāradāhāḥ
Vocativeāgāradāha āgāradāhau āgāradāhāḥ
Accusativeāgāradāham āgāradāhau āgāradāhān
Instrumentalāgāradāhena āgāradāhābhyām āgāradāhaiḥ āgāradāhebhiḥ
Dativeāgāradāhāya āgāradāhābhyām āgāradāhebhyaḥ
Ablativeāgāradāhāt āgāradāhābhyām āgāradāhebhyaḥ
Genitiveāgāradāhasya āgāradāhayoḥ āgāradāhānām
Locativeāgāradāhe āgāradāhayoḥ āgāradāheṣu

Compound āgāradāha -

Adverb -āgāradāham -āgāradāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria