Declension table of āṅgikābhinaya

Deva

MasculineSingularDualPlural
Nominativeāṅgikābhinayaḥ āṅgikābhinayau āṅgikābhinayāḥ
Vocativeāṅgikābhinaya āṅgikābhinayau āṅgikābhinayāḥ
Accusativeāṅgikābhinayam āṅgikābhinayau āṅgikābhinayān
Instrumentalāṅgikābhinayena āṅgikābhinayābhyām āṅgikābhinayaiḥ āṅgikābhinayebhiḥ
Dativeāṅgikābhinayāya āṅgikābhinayābhyām āṅgikābhinayebhyaḥ
Ablativeāṅgikābhinayāt āṅgikābhinayābhyām āṅgikābhinayebhyaḥ
Genitiveāṅgikābhinayasya āṅgikābhinayayoḥ āṅgikābhinayānām
Locativeāṅgikābhinaye āṅgikābhinayayoḥ āṅgikābhinayeṣu

Compound āṅgikābhinaya -

Adverb -āṅgikābhinayam -āṅgikābhinayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria