Declension table of āṅgika

Deva

MasculineSingularDualPlural
Nominativeāṅgikaḥ āṅgikau āṅgikāḥ
Vocativeāṅgika āṅgikau āṅgikāḥ
Accusativeāṅgikam āṅgikau āṅgikān
Instrumentalāṅgikena āṅgikābhyām āṅgikaiḥ āṅgikebhiḥ
Dativeāṅgikāya āṅgikābhyām āṅgikebhyaḥ
Ablativeāṅgikāt āṅgikābhyām āṅgikebhyaḥ
Genitiveāṅgikasya āṅgikayoḥ āṅgikānām
Locativeāṅgike āṅgikayoḥ āṅgikeṣu

Compound āṅgika -

Adverb -āṅgikam -āṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria