Declension table of āṅgīrasa

Deva

MasculineSingularDualPlural
Nominativeāṅgīrasaḥ āṅgīrasau āṅgīrasāḥ
Vocativeāṅgīrasa āṅgīrasau āṅgīrasāḥ
Accusativeāṅgīrasam āṅgīrasau āṅgīrasān
Instrumentalāṅgīrasena āṅgīrasābhyām āṅgīrasaiḥ
Dativeāṅgīrasāya āṅgīrasābhyām āṅgīrasebhyaḥ
Ablativeāṅgīrasāt āṅgīrasābhyām āṅgīrasebhyaḥ
Genitiveāṅgīrasasya āṅgīrasayoḥ āṅgīrasānām
Locativeāṅgīrase āṅgīrasayoḥ āṅgīraseṣu

Compound āṅgīrasa -

Adverb -āṅgīrasam -āṅgīrasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria