Declension table of ādyavasāna

Deva

NeuterSingularDualPlural
Nominativeādyavasānam ādyavasāne ādyavasānāni
Vocativeādyavasāna ādyavasāne ādyavasānāni
Accusativeādyavasānam ādyavasāne ādyavasānāni
Instrumentalādyavasānena ādyavasānābhyām ādyavasānaiḥ
Dativeādyavasānāya ādyavasānābhyām ādyavasānebhyaḥ
Ablativeādyavasānāt ādyavasānābhyām ādyavasānebhyaḥ
Genitiveādyavasānasya ādyavasānayoḥ ādyavasānānām
Locativeādyavasāne ādyavasānayoḥ ādyavasāneṣu

Compound ādyavasāna -

Adverb -ādyavasānam -ādyavasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria