Declension table of ādyatva

Deva

NeuterSingularDualPlural
Nominativeādyatvam ādyatve ādyatvāni
Vocativeādyatva ādyatve ādyatvāni
Accusativeādyatvam ādyatve ādyatvāni
Instrumentalādyatvena ādyatvābhyām ādyatvaiḥ
Dativeādyatvāya ādyatvābhyām ādyatvebhyaḥ
Ablativeādyatvāt ādyatvābhyām ādyatvebhyaḥ
Genitiveādyatvasya ādyatvayoḥ ādyatvānām
Locativeādyatve ādyatvayoḥ ādyatveṣu

Compound ādyatva -

Adverb -ādyatvam -ādyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria