Declension table of ādyantavat

Deva

NeuterSingularDualPlural
Nominativeādyantavat ādyantavantī ādyantavatī ādyantavanti
Vocativeādyantavat ādyantavantī ādyantavatī ādyantavanti
Accusativeādyantavat ādyantavantī ādyantavatī ādyantavanti
Instrumentalādyantavatā ādyantavadbhyām ādyantavadbhiḥ
Dativeādyantavate ādyantavadbhyām ādyantavadbhyaḥ
Ablativeādyantavataḥ ādyantavadbhyām ādyantavadbhyaḥ
Genitiveādyantavataḥ ādyantavatoḥ ādyantavatām
Locativeādyantavati ādyantavatoḥ ādyantavatsu

Adverb -ādyantavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria