Declension table of ādyantavat

Deva

MasculineSingularDualPlural
Nominativeādyantavān ādyantavantau ādyantavantaḥ
Vocativeādyantavan ādyantavantau ādyantavantaḥ
Accusativeādyantavantam ādyantavantau ādyantavataḥ
Instrumentalādyantavatā ādyantavadbhyām ādyantavadbhiḥ
Dativeādyantavate ādyantavadbhyām ādyantavadbhyaḥ
Ablativeādyantavataḥ ādyantavadbhyām ādyantavadbhyaḥ
Genitiveādyantavataḥ ādyantavatoḥ ādyantavatām
Locativeādyantavati ādyantavatoḥ ādyantavatsu

Compound ādyantavat -

Adverb -ādyantavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria