Declension table of ādyanta

Deva

MasculineSingularDualPlural
Nominativeādyantaḥ ādyantau ādyantāḥ
Vocativeādyanta ādyantau ādyantāḥ
Accusativeādyantam ādyantau ādyantān
Instrumentalādyantena ādyantābhyām ādyantaiḥ ādyantebhiḥ
Dativeādyantāya ādyantābhyām ādyantebhyaḥ
Ablativeādyantāt ādyantābhyām ādyantebhyaḥ
Genitiveādyantasya ādyantayoḥ ādyantānām
Locativeādyante ādyantayoḥ ādyanteṣu

Compound ādyanta -

Adverb -ādyantam -ādyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria