Declension table of ādyābīja

Deva

NeuterSingularDualPlural
Nominativeādyābījam ādyābīje ādyābījāni
Vocativeādyābīja ādyābīje ādyābījāni
Accusativeādyābījam ādyābīje ādyābījāni
Instrumentalādyābījena ādyābījābhyām ādyābījaiḥ
Dativeādyābījāya ādyābījābhyām ādyābījebhyaḥ
Ablativeādyābījāt ādyābījābhyām ādyābījebhyaḥ
Genitiveādyābījasya ādyābījayoḥ ādyābījānām
Locativeādyābīje ādyābījayoḥ ādyābījeṣu

Compound ādyābīja -

Adverb -ādyābījam -ādyābījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria