Declension table of ādya_1

Deva

MasculineSingularDualPlural
Nominativeādyaḥ ādyau ādyāḥ
Vocativeādya ādyau ādyāḥ
Accusativeādyam ādyau ādyān
Instrumentalādyena ādyābhyām ādyaiḥ ādyebhiḥ
Dativeādyāya ādyābhyām ādyebhyaḥ
Ablativeādyāt ādyābhyām ādyebhyaḥ
Genitiveādyasya ādyayoḥ ādyānām
Locativeādye ādyayoḥ ādyeṣu

Compound ādya -

Adverb -ādyam -ādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria