Declension table of ādiśeṣa

Deva

MasculineSingularDualPlural
Nominativeādiśeṣaḥ ādiśeṣau ādiśeṣāḥ
Vocativeādiśeṣa ādiśeṣau ādiśeṣāḥ
Accusativeādiśeṣam ādiśeṣau ādiśeṣān
Instrumentalādiśeṣeṇa ādiśeṣābhyām ādiśeṣaiḥ ādiśeṣebhiḥ
Dativeādiśeṣāya ādiśeṣābhyām ādiśeṣebhyaḥ
Ablativeādiśeṣāt ādiśeṣābhyām ādiśeṣebhyaḥ
Genitiveādiśeṣasya ādiśeṣayoḥ ādiśeṣāṇām
Locativeādiśeṣe ādiśeṣayoḥ ādiśeṣeṣu

Compound ādiśeṣa -

Adverb -ādiśeṣam -ādiśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria