Declension table of ādivākya

Deva

NeuterSingularDualPlural
Nominativeādivākyam ādivākye ādivākyāni
Vocativeādivākya ādivākye ādivākyāni
Accusativeādivākyam ādivākye ādivākyāni
Instrumentalādivākyena ādivākyābhyām ādivākyaiḥ
Dativeādivākyāya ādivākyābhyām ādivākyebhyaḥ
Ablativeādivākyāt ādivākyābhyām ādivākyebhyaḥ
Genitiveādivākyasya ādivākyayoḥ ādivākyānām
Locativeādivākye ādivākyayoḥ ādivākyeṣu

Compound ādivākya -

Adverb -ādivākyam -ādivākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria