Declension table of ādityavarṇa

Deva

NeuterSingularDualPlural
Nominativeādityavarṇam ādityavarṇe ādityavarṇāni
Vocativeādityavarṇa ādityavarṇe ādityavarṇāni
Accusativeādityavarṇam ādityavarṇe ādityavarṇāni
Instrumentalādityavarṇena ādityavarṇābhyām ādityavarṇaiḥ
Dativeādityavarṇāya ādityavarṇābhyām ādityavarṇebhyaḥ
Ablativeādityavarṇāt ādityavarṇābhyām ādityavarṇebhyaḥ
Genitiveādityavarṇasya ādityavarṇayoḥ ādityavarṇānām
Locativeādityavarṇe ādityavarṇayoḥ ādityavarṇeṣu

Compound ādityavarṇa -

Adverb -ādityavarṇam -ādityavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria