Declension table of ādityavarṇa

Deva

MasculineSingularDualPlural
Nominativeādityavarṇaḥ ādityavarṇau ādityavarṇāḥ
Vocativeādityavarṇa ādityavarṇau ādityavarṇāḥ
Accusativeādityavarṇam ādityavarṇau ādityavarṇān
Instrumentalādityavarṇena ādityavarṇābhyām ādityavarṇaiḥ ādityavarṇebhiḥ
Dativeādityavarṇāya ādityavarṇābhyām ādityavarṇebhyaḥ
Ablativeādityavarṇāt ādityavarṇābhyām ādityavarṇebhyaḥ
Genitiveādityavarṇasya ādityavarṇayoḥ ādityavarṇānām
Locativeādityavarṇe ādityavarṇayoḥ ādityavarṇeṣu

Compound ādityavarṇa -

Adverb -ādityavarṇam -ādityavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria