Declension table of āditya

Deva

MasculineSingularDualPlural
Nominativeādityaḥ ādityau ādityāḥ
Vocativeāditya ādityau ādityāḥ
Accusativeādityam ādityau ādityān
Instrumentalādityena ādityābhyām ādityaiḥ ādityebhiḥ
Dativeādityāya ādityābhyām ādityebhyaḥ
Ablativeādityāt ādityābhyām ādityebhyaḥ
Genitiveādityasya ādityayoḥ ādityānām
Locativeāditye ādityayoḥ ādityeṣu

Compound āditya -

Adverb -ādityam -ādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria