Declension table of āditsu

Deva

FeminineSingularDualPlural
Nominativeāditsuḥ āditsū āditsavaḥ
Vocativeāditso āditsū āditsavaḥ
Accusativeāditsum āditsū āditsūḥ
Instrumentalāditsvā āditsubhyām āditsubhiḥ
Dativeāditsvai āditsave āditsubhyām āditsubhyaḥ
Ablativeāditsvāḥ āditsoḥ āditsubhyām āditsubhyaḥ
Genitiveāditsvāḥ āditsoḥ āditsvoḥ āditsūnām
Locativeāditsvām āditsau āditsvoḥ āditsuṣu

Compound āditsu -

Adverb -āditsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria