Declension table of ādisiddha

Deva

MasculineSingularDualPlural
Nominativeādisiddhaḥ ādisiddhau ādisiddhāḥ
Vocativeādisiddha ādisiddhau ādisiddhāḥ
Accusativeādisiddham ādisiddhau ādisiddhān
Instrumentalādisiddhena ādisiddhābhyām ādisiddhaiḥ ādisiddhebhiḥ
Dativeādisiddhāya ādisiddhābhyām ādisiddhebhyaḥ
Ablativeādisiddhāt ādisiddhābhyām ādisiddhebhyaḥ
Genitiveādisiddhasya ādisiddhayoḥ ādisiddhānām
Locativeādisiddhe ādisiddhayoḥ ādisiddheṣu

Compound ādisiddha -

Adverb -ādisiddham -ādisiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria