Declension table of ādiparvan

Deva

NeuterSingularDualPlural
Nominativeādiparva ādiparvṇī ādiparvaṇī ādiparvāṇi
Vocativeādiparvan ādiparva ādiparvṇī ādiparvaṇī ādiparvāṇi
Accusativeādiparva ādiparvṇī ādiparvaṇī ādiparvāṇi
Instrumentalādiparvaṇā ādiparvabhyām ādiparvabhiḥ
Dativeādiparvaṇe ādiparvabhyām ādiparvabhyaḥ
Ablativeādiparvaṇaḥ ādiparvabhyām ādiparvabhyaḥ
Genitiveādiparvaṇaḥ ādiparvaṇoḥ ādiparvaṇām
Locativeādiparvaṇi ādiparvaṇoḥ ādiparvasu

Compound ādiparva -

Adverb -ādiparva -ādiparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria