Declension table of ādipāda

Deva

MasculineSingularDualPlural
Nominativeādipādaḥ ādipādau ādipādāḥ
Vocativeādipāda ādipādau ādipādāḥ
Accusativeādipādam ādipādau ādipādān
Instrumentalādipādena ādipādābhyām ādipādaiḥ ādipādebhiḥ
Dativeādipādāya ādipādābhyām ādipādebhyaḥ
Ablativeādipādāt ādipādābhyām ādipādebhyaḥ
Genitiveādipādasya ādipādayoḥ ādipādānām
Locativeādipāde ādipādayoḥ ādipādeṣu

Compound ādipāda -

Adverb -ādipādam -ādipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria