Declension table of ?ādinavadarśa

Deva

MasculineSingularDualPlural
Nominativeādinavadarśaḥ ādinavadarśau ādinavadarśāḥ
Vocativeādinavadarśa ādinavadarśau ādinavadarśāḥ
Accusativeādinavadarśam ādinavadarśau ādinavadarśān
Instrumentalādinavadarśena ādinavadarśābhyām ādinavadarśaiḥ ādinavadarśebhiḥ
Dativeādinavadarśāya ādinavadarśābhyām ādinavadarśebhyaḥ
Ablativeādinavadarśāt ādinavadarśābhyām ādinavadarśebhyaḥ
Genitiveādinavadarśasya ādinavadarśayoḥ ādinavadarśānām
Locativeādinavadarśe ādinavadarśayoḥ ādinavadarśeṣu

Compound ādinavadarśa -

Adverb -ādinavadarśam -ādinavadarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria