सुबन्तावली ?आदिनवदर्श

Roma

पुमान्एकद्विबहु
प्रथमाआदिनवदर्शः आदिनवदर्शौ आदिनवदर्शाः
सम्बोधनम्आदिनवदर्श आदिनवदर्शौ आदिनवदर्शाः
द्वितीयाआदिनवदर्शम् आदिनवदर्शौ आदिनवदर्शान्
तृतीयाआदिनवदर्शेन आदिनवदर्शाभ्याम् आदिनवदर्शैः आदिनवदर्शेभिः
चतुर्थीआदिनवदर्शाय आदिनवदर्शाभ्याम् आदिनवदर्शेभ्यः
पञ्चमीआदिनवदर्शात् आदिनवदर्शाभ्याम् आदिनवदर्शेभ्यः
षष्ठीआदिनवदर्शस्य आदिनवदर्शयोः आदिनवदर्शानाम्
सप्तमीआदिनवदर्शे आदिनवदर्शयोः आदिनवदर्शेषु

समास आदिनवदर्श

अव्यय ॰आदिनवदर्शम् ॰आदिनवदर्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria