Declension table of ādināga

Deva

MasculineSingularDualPlural
Nominativeādināgaḥ ādināgau ādināgāḥ
Vocativeādināga ādināgau ādināgāḥ
Accusativeādināgam ādināgau ādināgān
Instrumentalādināgena ādināgābhyām ādināgaiḥ ādināgebhiḥ
Dativeādināgāya ādināgābhyām ādināgebhyaḥ
Ablativeādināgāt ādināgābhyām ādināgebhyaḥ
Genitiveādināgasya ādināgayoḥ ādināgānām
Locativeādināge ādināgayoḥ ādināgeṣu

Compound ādināga -

Adverb -ādināgam -ādināgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria