Declension table of ādikāvya

Deva

NeuterSingularDualPlural
Nominativeādikāvyam ādikāvye ādikāvyāni
Vocativeādikāvya ādikāvye ādikāvyāni
Accusativeādikāvyam ādikāvye ādikāvyāni
Instrumentalādikāvyena ādikāvyābhyām ādikāvyaiḥ
Dativeādikāvyāya ādikāvyābhyām ādikāvyebhyaḥ
Ablativeādikāvyāt ādikāvyābhyām ādikāvyebhyaḥ
Genitiveādikāvyasya ādikāvyayoḥ ādikāvyānām
Locativeādikāvye ādikāvyayoḥ ādikāvyeṣu

Compound ādikāvya -

Adverb -ādikāvyam -ādikāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria