Declension table of ādika

Deva

MasculineSingularDualPlural
Nominativeādikaḥ ādikau ādikāḥ
Vocativeādika ādikau ādikāḥ
Accusativeādikam ādikau ādikān
Instrumentalādikena ādikābhyām ādikaiḥ ādikebhiḥ
Dativeādikāya ādikābhyām ādikebhyaḥ
Ablativeādikāt ādikābhyām ādikebhyaḥ
Genitiveādikasya ādikayoḥ ādikānām
Locativeādike ādikayoḥ ādikeṣu

Compound ādika -

Adverb -ādikam -ādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria