Declension table of ādi

Deva

NeuterSingularDualPlural
Nominativeādi ādinī ādīni
Vocativeādi ādinī ādīni
Accusativeādi ādinī ādīni
Instrumentalādinā ādibhyām ādibhiḥ
Dativeādine ādibhyām ādibhyaḥ
Ablativeādinaḥ ādibhyām ādibhyaḥ
Genitiveādinaḥ ādinoḥ ādīnām
Locativeādini ādinoḥ ādiṣu

Compound ādi -

Adverb -ādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria