Declension table of ādi

Deva

FeminineSingularDualPlural
Nominativeādiḥ ādī ādayaḥ
Vocativeāde ādī ādayaḥ
Accusativeādim ādī ādīḥ
Instrumentalādyā ādibhyām ādibhiḥ
Dativeādyai ādaye ādibhyām ādibhyaḥ
Ablativeādyāḥ ādeḥ ādibhyām ādibhyaḥ
Genitiveādyāḥ ādeḥ ādyoḥ ādīnām
Locativeādyām ādau ādyoḥ ādiṣu

Compound ādi -

Adverb -ādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria