Declension table of ādhyakṣika

Deva

MasculineSingularDualPlural
Nominativeādhyakṣikaḥ ādhyakṣikau ādhyakṣikāḥ
Vocativeādhyakṣika ādhyakṣikau ādhyakṣikāḥ
Accusativeādhyakṣikam ādhyakṣikau ādhyakṣikān
Instrumentalādhyakṣikeṇa ādhyakṣikābhyām ādhyakṣikaiḥ ādhyakṣikebhiḥ
Dativeādhyakṣikāya ādhyakṣikābhyām ādhyakṣikebhyaḥ
Ablativeādhyakṣikāt ādhyakṣikābhyām ādhyakṣikebhyaḥ
Genitiveādhyakṣikasya ādhyakṣikayoḥ ādhyakṣikāṇām
Locativeādhyakṣike ādhyakṣikayoḥ ādhyakṣikeṣu

Compound ādhyakṣika -

Adverb -ādhyakṣikam -ādhyakṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria