Declension table of ādhyātmikatā

Deva

FeminineSingularDualPlural
Nominativeādhyātmikatā ādhyātmikate ādhyātmikatāḥ
Vocativeādhyātmikate ādhyātmikate ādhyātmikatāḥ
Accusativeādhyātmikatām ādhyātmikate ādhyātmikatāḥ
Instrumentalādhyātmikatayā ādhyātmikatābhyām ādhyātmikatābhiḥ
Dativeādhyātmikatāyai ādhyātmikatābhyām ādhyātmikatābhyaḥ
Ablativeādhyātmikatāyāḥ ādhyātmikatābhyām ādhyātmikatābhyaḥ
Genitiveādhyātmikatāyāḥ ādhyātmikatayoḥ ādhyātmikatānām
Locativeādhyātmikatāyām ādhyātmikatayoḥ ādhyātmikatāsu

Adverb -ādhyātmikatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria