Declension table of ādhyātmika

Deva

NeuterSingularDualPlural
Nominativeādhyātmikam ādhyātmike ādhyātmikāni
Vocativeādhyātmika ādhyātmike ādhyātmikāni
Accusativeādhyātmikam ādhyātmike ādhyātmikāni
Instrumentalādhyātmikena ādhyātmikābhyām ādhyātmikaiḥ
Dativeādhyātmikāya ādhyātmikābhyām ādhyātmikebhyaḥ
Ablativeādhyātmikāt ādhyātmikābhyām ādhyātmikebhyaḥ
Genitiveādhyātmikasya ādhyātmikayoḥ ādhyātmikānām
Locativeādhyātmike ādhyātmikayoḥ ādhyātmikeṣu

Compound ādhyātmika -

Adverb -ādhyātmikam -ādhyātmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria