Declension table of ādhvarika

Deva

NeuterSingularDualPlural
Nominativeādhvarikam ādhvarike ādhvarikāṇi
Vocativeādhvarika ādhvarike ādhvarikāṇi
Accusativeādhvarikam ādhvarike ādhvarikāṇi
Instrumentalādhvarikeṇa ādhvarikābhyām ādhvarikaiḥ
Dativeādhvarikāya ādhvarikābhyām ādhvarikebhyaḥ
Ablativeādhvarikāt ādhvarikābhyām ādhvarikebhyaḥ
Genitiveādhvarikasya ādhvarikayoḥ ādhvarikāṇām
Locativeādhvarike ādhvarikayoḥ ādhvarikeṣu

Compound ādhvarika -

Adverb -ādhvarikam -ādhvarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria