Declension table of ādhunika

Deva

NeuterSingularDualPlural
Nominativeādhunikam ādhunike ādhunikāni
Vocativeādhunika ādhunike ādhunikāni
Accusativeādhunikam ādhunike ādhunikāni
Instrumentalādhunikena ādhunikābhyām ādhunikaiḥ
Dativeādhunikāya ādhunikābhyām ādhunikebhyaḥ
Ablativeādhunikāt ādhunikābhyām ādhunikebhyaḥ
Genitiveādhunikasya ādhunikayoḥ ādhunikānām
Locativeādhunike ādhunikayoḥ ādhunikeṣu

Compound ādhunika -

Adverb -ādhunikam -ādhunikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria