Declension table of ādhitsu

Deva

MasculineSingularDualPlural
Nominativeādhitsuḥ ādhitsū ādhitsavaḥ
Vocativeādhitso ādhitsū ādhitsavaḥ
Accusativeādhitsum ādhitsū ādhitsūn
Instrumentalādhitsunā ādhitsubhyām ādhitsubhiḥ
Dativeādhitsave ādhitsubhyām ādhitsubhyaḥ
Ablativeādhitsoḥ ādhitsubhyām ādhitsubhyaḥ
Genitiveādhitsoḥ ādhitsvoḥ ādhitsūnām
Locativeādhitsau ādhitsvoḥ ādhitsuṣu

Compound ādhitsu -

Adverb -ādhitsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria