Declension table of ādhidaivika

Deva

NeuterSingularDualPlural
Nominativeādhidaivikam ādhidaivike ādhidaivikāni
Vocativeādhidaivika ādhidaivike ādhidaivikāni
Accusativeādhidaivikam ādhidaivike ādhidaivikāni
Instrumentalādhidaivikena ādhidaivikābhyām ādhidaivikaiḥ
Dativeādhidaivikāya ādhidaivikābhyām ādhidaivikebhyaḥ
Ablativeādhidaivikāt ādhidaivikābhyām ādhidaivikebhyaḥ
Genitiveādhidaivikasya ādhidaivikayoḥ ādhidaivikānām
Locativeādhidaivike ādhidaivikayoḥ ādhidaivikeṣu

Compound ādhidaivika -

Adverb -ādhidaivikam -ādhidaivikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria