Declension table of ādhidaivika

Deva

MasculineSingularDualPlural
Nominativeādhidaivikaḥ ādhidaivikau ādhidaivikāḥ
Vocativeādhidaivika ādhidaivikau ādhidaivikāḥ
Accusativeādhidaivikam ādhidaivikau ādhidaivikān
Instrumentalādhidaivikena ādhidaivikābhyām ādhidaivikaiḥ
Dativeādhidaivikāya ādhidaivikābhyām ādhidaivikebhyaḥ
Ablativeādhidaivikāt ādhidaivikābhyām ādhidaivikebhyaḥ
Genitiveādhidaivikasya ādhidaivikayoḥ ādhidaivikānām
Locativeādhidaivike ādhidaivikayoḥ ādhidaivikeṣu

Compound ādhidaivika -

Adverb -ādhidaivikam -ādhidaivikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria