Declension table of ādhi_2

Deva

FeminineSingularDualPlural
Nominativeādhiḥ ādhī ādhayaḥ
Vocativeādhe ādhī ādhayaḥ
Accusativeādhim ādhī ādhīḥ
Instrumentalādhyā ādhibhyām ādhibhiḥ
Dativeādhyai ādhaye ādhibhyām ādhibhyaḥ
Ablativeādhyāḥ ādheḥ ādhibhyām ādhibhyaḥ
Genitiveādhyāḥ ādheḥ ādhyoḥ ādhīnām
Locativeādhyām ādhau ādhyoḥ ādhiṣu

Compound ādhi -

Adverb -ādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria