Declension table of ādheyatā

Deva

FeminineSingularDualPlural
Nominativeādheyatā ādheyate ādheyatāḥ
Vocativeādheyate ādheyate ādheyatāḥ
Accusativeādheyatām ādheyate ādheyatāḥ
Instrumentalādheyatayā ādheyatābhyām ādheyatābhiḥ
Dativeādheyatāyai ādheyatābhyām ādheyatābhyaḥ
Ablativeādheyatāyāḥ ādheyatābhyām ādheyatābhyaḥ
Genitiveādheyatāyāḥ ādheyatayoḥ ādheyatānām
Locativeādheyatāyām ādheyatayoḥ ādheyatāsu

Adverb -ādheyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria