Declension table of ādharmika

Deva

MasculineSingularDualPlural
Nominativeādharmikaḥ ādharmikau ādharmikāḥ
Vocativeādharmika ādharmikau ādharmikāḥ
Accusativeādharmikam ādharmikau ādharmikān
Instrumentalādharmikeṇa ādharmikābhyām ādharmikaiḥ ādharmikebhiḥ
Dativeādharmikāya ādharmikābhyām ādharmikebhyaḥ
Ablativeādharmikāt ādharmikābhyām ādharmikebhyaḥ
Genitiveādharmikasya ādharmikayoḥ ādharmikāṇām
Locativeādharmike ādharmikayoḥ ādharmikeṣu

Compound ādharmika -

Adverb -ādharmikam -ādharmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria