Declension table of ?ādhāyakatva

Deva

NeuterSingularDualPlural
Nominativeādhāyakatvam ādhāyakatve ādhāyakatvāni
Vocativeādhāyakatva ādhāyakatve ādhāyakatvāni
Accusativeādhāyakatvam ādhāyakatve ādhāyakatvāni
Instrumentalādhāyakatvena ādhāyakatvābhyām ādhāyakatvaiḥ
Dativeādhāyakatvāya ādhāyakatvābhyām ādhāyakatvebhyaḥ
Ablativeādhāyakatvāt ādhāyakatvābhyām ādhāyakatvebhyaḥ
Genitiveādhāyakatvasya ādhāyakatvayoḥ ādhāyakatvānām
Locativeādhāyakatve ādhāyakatvayoḥ ādhāyakatveṣu

Compound ādhāyakatva -

Adverb -ādhāyakatvam -ādhāyakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria