सुबन्तावली ?आधायकत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाआधायकत्वम् आधायकत्वे आधायकत्वानि
सम्बोधनम्आधायकत्व आधायकत्वे आधायकत्वानि
द्वितीयाआधायकत्वम् आधायकत्वे आधायकत्वानि
तृतीयाआधायकत्वेन आधायकत्वाभ्याम् आधायकत्वैः
चतुर्थीआधायकत्वाय आधायकत्वाभ्याम् आधायकत्वेभ्यः
पञ्चमीआधायकत्वात् आधायकत्वाभ्याम् आधायकत्वेभ्यः
षष्ठीआधायकत्वस्य आधायकत्वयोः आधायकत्वानाम्
सप्तमीआधायकत्वे आधायकत्वयोः आधायकत्वेषु

समास आधायकत्व

अव्यय ॰आधायकत्वम् ॰आधायकत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria