Declension table of ādhāna

Deva

NeuterSingularDualPlural
Nominativeādhānam ādhāne ādhānāni
Vocativeādhāna ādhāne ādhānāni
Accusativeādhānam ādhāne ādhānāni
Instrumentalādhānena ādhānābhyām ādhānaiḥ
Dativeādhānāya ādhānābhyām ādhānebhyaḥ
Ablativeādhānāt ādhānābhyām ādhānebhyaḥ
Genitiveādhānasya ādhānayoḥ ādhānānām
Locativeādhāne ādhānayoḥ ādhāneṣu

Compound ādhāna -

Adverb -ādhānam -ādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria