Declension table of ādhṛṣya

Deva

MasculineSingularDualPlural
Nominativeādhṛṣyaḥ ādhṛṣyau ādhṛṣyāḥ
Vocativeādhṛṣya ādhṛṣyau ādhṛṣyāḥ
Accusativeādhṛṣyam ādhṛṣyau ādhṛṣyān
Instrumentalādhṛṣyeṇa ādhṛṣyābhyām ādhṛṣyaiḥ ādhṛṣyebhiḥ
Dativeādhṛṣyāya ādhṛṣyābhyām ādhṛṣyebhyaḥ
Ablativeādhṛṣyāt ādhṛṣyābhyām ādhṛṣyebhyaḥ
Genitiveādhṛṣyasya ādhṛṣyayoḥ ādhṛṣyāṇām
Locativeādhṛṣye ādhṛṣyayoḥ ādhṛṣyeṣu

Compound ādhṛṣya -

Adverb -ādhṛṣyam -ādhṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria