Declension table of ādhṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeādhṛṣṭiḥ ādhṛṣṭī ādhṛṣṭayaḥ
Vocativeādhṛṣṭe ādhṛṣṭī ādhṛṣṭayaḥ
Accusativeādhṛṣṭim ādhṛṣṭī ādhṛṣṭīḥ
Instrumentalādhṛṣṭyā ādhṛṣṭibhyām ādhṛṣṭibhiḥ
Dativeādhṛṣṭyai ādhṛṣṭaye ādhṛṣṭibhyām ādhṛṣṭibhyaḥ
Ablativeādhṛṣṭyāḥ ādhṛṣṭeḥ ādhṛṣṭibhyām ādhṛṣṭibhyaḥ
Genitiveādhṛṣṭyāḥ ādhṛṣṭeḥ ādhṛṣṭyoḥ ādhṛṣṭīnām
Locativeādhṛṣṭyām ādhṛṣṭau ādhṛṣṭyoḥ ādhṛṣṭiṣu

Compound ādhṛṣṭi -

Adverb -ādhṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria