Declension table of ādeśya

Deva

MasculineSingularDualPlural
Nominativeādeśyaḥ ādeśyau ādeśyāḥ
Vocativeādeśya ādeśyau ādeśyāḥ
Accusativeādeśyam ādeśyau ādeśyān
Instrumentalādeśyena ādeśyābhyām ādeśyaiḥ ādeśyebhiḥ
Dativeādeśyāya ādeśyābhyām ādeśyebhyaḥ
Ablativeādeśyāt ādeśyābhyām ādeśyebhyaḥ
Genitiveādeśyasya ādeśyayoḥ ādeśyānām
Locativeādeśye ādeśyayoḥ ādeśyeṣu

Compound ādeśya -

Adverb -ādeśyam -ādeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria