Declension table of ādeśa

Deva

MasculineSingularDualPlural
Nominativeādeśaḥ ādeśau ādeśāḥ
Vocativeādeśa ādeśau ādeśāḥ
Accusativeādeśam ādeśau ādeśān
Instrumentalādeśena ādeśābhyām ādeśaiḥ ādeśebhiḥ
Dativeādeśāya ādeśābhyām ādeśebhyaḥ
Ablativeādeśāt ādeśābhyām ādeśebhyaḥ
Genitiveādeśasya ādeśayoḥ ādeśānām
Locativeādeśe ādeśayoḥ ādeśeṣu

Compound ādeśa -

Adverb -ādeśam -ādeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria